Little Known Facts About bhairav kavach.



एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: more info श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८॥

Leave a Reply

Your email address will not be published. Required fields are marked *